पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

534 त्वयि भुक्त जगद्भुक्तं नात्र कार्या विचारणा । वदत्येवं शुझे कृष्णं बकुला वाक्यमब्रवीत् ।। २१९ ।। श्रीशु देवजी धोले-हें गोविन्द ! मैं दरिद्र हूँ और आप दरिद्रोंको प्यार करतेधाले है । आपके भोजन करवैसे संसार में ही होजन करं लिया, इसमें विचार नहीं करना चाहिये * श्रीशुध्देचजकै श्रीनिवारुसे इस प्रकार कहनेपर चकुला बोली । 'श्रुणु तद्वचनं कृष्ण त्वद्विवाहे रमापते । एत्नं बहुविधं चक्रे राजा स हि बोधयन्' ।। २२० ।। इति मातुर्वचः श्रुत्वा माधवः शुकमब्रवीत्। । (२१९) बकुला बोली-हे कृष्ण ! इन वचनको सुनो । राजाको क्षमझते हुए इन्होंने आपके विवाह में बहुत ही यत्र छिया है । माताके इस दछनको सुनकर श्रीनिवास शुकदेवजी से बौले । (२२०) श्रीनिवास उवाच त्वद्वाक्यामृतभालेन तृप्तिम्ऽभून्मुनीश्वर ।। २२१ ।। किंमन्येन प्राकृतेल फुलेनाल्परसेल मे । तथाऽपि तव वाक्येन करिष्ये भोजनं सुने ।। २२२ ।। सान्त्वयित्वा मुनिवरं भारुडादवरुह्य सः । कुटीरं सम्प्रविश्याथ सपुत्रः सपरिग्रहः ।। २२३ ।। मुञ्जैः कृतान् रम्ये संस्थितः परमेश्वरः । ; । शुक्रः स्नात्वा पद्मतीर्थे कृत्वान्न भक्तिसंयुतः ।। २२४ ।।