पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

63 पुनर्गरुडमारुह्य गुरुबारे जगद्गुरुः । चतुरङ्गबलाध्यक्षं ब्रह्माणं च पितामहम् ।। २३७ ।। विधाय पुरतो राजञ्जगाम जगदीश्वरः । परिकरों के साथ आकाशराजा का श्रीनिवास के क्षम्मुख आना हे राजन ! अष्टमी को वहीं निवास कर त्वमी गुरुवार क्षे प्राप्तः काल होलेपर संसारके गुरु श्रीनिवास पुन: गरुड़पर चढ़कर, चतुरंथिी सेनाफे स्वाभी पितामह ब्रह्मको प्रागे रखकर शौघ्रतासे चलने लगे । (२३७) अस्ताद्रिं प्रस्थिते भानौ तस्मिन् काले महीपते ।। २३८ ।। अष्टवर्ग स्वयं कृत्वा कृतकौतुकमङ्गलः । पद्मावतीं स्नापयित्वा गन्धतैलेन भूमि ! ।। २३९.। अलङ्कृत्य वरां कन्यामलङ्कारैर्महीपतिः । गञ्जमारोप्य तरसा पुत्रीं पुत्रीहिते रतः ।। २४० ।। आकाशराजो धर्मात्मा पुत्रेण सह संयुतः । पुरोहितेन् शक्रेण तोण्डमाले निर्ययौ ।। २४१ ।। हे राजन !. सूर्यके अस्ताचल चले जातेश्र उसी. सुभय रक्षाबन्ध कर, पुद्ध पुरोहित, शक्र (इन्द्र) एवं ‘तौन्द्धनानके साथ पुत्रीके हित लगे हुए वह धर्मात्मा आकाणराजा स्वयं अष्टवर्ग करके, गंध, एवं तेलपूर्व कन्या पद्मावती को स्नान कराकर, उसको अलंकारों से सजाकर तथा धार्थीपर शीघ्र चढ़ाकर संचारकी उत्पत्तिकै स्थान श्रीनिवासको देखदैक्षे लिये इच्छुक हो बाहर आये । ' , (२४१) श्रीनिवासं जगद्योनिं द्रष्टुकामो रमापतिम् । चतुरङ्गबलैः सर्वेर्गजाश्वरथसंयुतैः ।। २४२ ।।