पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

638 ध्वजैश्चैव पताकाभिश्चामरैव्र्यजनैरपि । भेरीदुन्दुभिघिर्षर्वादित्राणां महास्वनैः ।। २४३ ।। नर्तकैर्नटकैश्चैव सूतमागधबन्दिभिः । स्तूयमानो महाराज ! सैन्यंमध्ये व्यराजत ।। २४४ ।। यथाकाशे चन्द्रबिम्बं नक्षत्रगणमण्डले । षड् चतुरंगिणी सेनालों हाथी, घोड़ों, रथों, ध्वजाओं, च:मरों, तथा पंखों, भेरी दुन्दुभी प्रभृत बाजाओं के शब्द, नाचनेवालों नटोंके साथ सूल और माधसे स्तुति किये गये सेनाओं के बीचमें शोभते थे जैसे आकाशमें नक्षतों मण्डलमें वन्द्रमा शोभते हैं । श्रीनिवासवियन्नृपपद्मावतीनां परस्रावलोकनम् राजा ददर्श गोविन्दं शक्रेण परिदर्शितम् ।। २४५ ।। गरुडस्कन्धमारूढं श्धेतच्छन्नादिभिर्युतम् । सुकुमारं युवाचं च सुन्दरं सुन्दराननम् ।। २४६ ।। श्रीनिवासं जगद्योनिं सच्चिदानन्दविग्रहम् । दृष्ट्वा सन्तुष्टमनसा स रथादवरुह्य च ! २४७ ।। पद्मावतीं स्वपुत्रीं च निधाय पुरतो नृपः । । पुरोहितं पुरस्कृत्य चेदं वचलमब्रवीत् ।। २४८ ।। इन्द्रसेि दिखाये गये गोविन्दको राजाने देखा और उस गरुड़के कन्धेपर यड़े हुए, श्वेतच्छत्रादिकों से युक्त, सुन्दर मुखवाले, सुन्दर सुकुमार युवक, सच्चिदानन्दशे स्वरूप, संसारके उत्पत्तिस्यान श्रीनिवासको देखकर, सन्तुष्ट मनसे यह राजा रथसे उतरकर, अपनी पुत्री पद्मावतीशो सामं रखकर, पुरोहितको प्रणाम करके