पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धन्योऽहं कृतकृत्योऽहं स्वमार्ग सभास्थितः' । एवं वदन्तं तत्काले . श्रीनिवासः सतां गतिः ! २४९ ॥ ददर्श राजशार्दूलं नारदेन प्रदर्शितम् । झाकाशराज बोले-मैं धन्य हूँ, मैं कृढार्थ हो गया हूँ और मैदै स्वर्ग मार्ग क" प्राप्त किया है-ऐसा बोलते हुए तथा नारदश्वारा दिखलाये गये श्रेष्ठ राजाको (१४९) श्री 'दीर्घश्मश्रु दीर्घबाहुं सर्वदा दीर्घदर्शनम् ॥ २५० ।। श्वशुरं तव गोविन्द ! धृश्य माधव भूमिपम्' । नारद बोले-हे गोविन्द ! लम्बी दाड़ी, लम्बी बाहुबाले तथा लम्बे आकारवाले अपने ससुर राजा को देखिये । (२५०] उम्र 'धन्यं वाद ! मज्जन्म यदाकाशोऽद्य बान्धवः ।। २५१ ।। सम्बन्धस्तेत् सम्प्राप्तः किं मयाचरितं पुरा' ! वदत्येवं हृषीकेशे राजा सत्यपराक्रमः ।। २५२ ।। द्वारतोरणमासाद्य श्रीविासं ददर्श ह । . पूजयामास गोविन्दं वसताभरणादिभिः ।। २५३ । गन्धतैलेन राजेन्द्र जामातरमपूजयत् । सा ददर्श वरारोहा पतिं परमपावनम् ।। २५४ ।। ।