पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चलनेवाले भावी गोविन्दवे देवीको अच्ऽी सरह प्रणाम करके यद्द बर भांग कि इसको मेरी भार्या बनाओो ; घड़ी-बड़ी आंखोंवाली सावित्रीस्वरूपा ए डूमावती “ लक्ष्मीके स्वामी जगन्मय उत्तम बर श्रीनिवास को गेरा पति बनाक्षो ' ऐसा व मांग, प्रणाभकर, ऐरावतरपर चढ़ी और शाक्तप्रेमी. भगवान् ती गरुड़के (२६०) दीपकैस्तैलसंसिक्तैः सहस्रायुतसंख्यकैः । लाजान् पुष्पाण्यक्षतांश्च विकिरद्भिरितस्ततः ।। २६१ ।। स्तुवद्भिर्वन्दिबृन्दैश्च शसूतैर्मागधैरपि । आशीर्वादं प्रकृर्वद्भिर्वेदघोषपुरस्सरम् ।। २६२ ।। ब्रह्मादिभिः सुरश्रेष्ठभूसुरैः शुकपूर्वकैः। श्रीनिवासं प्रपश्यद्भिः पौरनारीनरैर्तृतः ।। २६३ ।। वीणावेणुमृदङ्गांश्च पणवानकदुन्दुभीन् । वादयद्भिर्जनैश्चान्यैवरनारीगणैस्तथा ।। २६४ ।। गन्धर्वेगननिपुणैः सुतामात्यैश्च संयुतः । आकाशराजो धर्मात्मा श्रीनिवासपरायणः ।। २६५ ।। पद्मावत्या समेतं तं श्रीनिवासं ससम्भ्रमम् ।। सञ्चारयन् समन्ताच्च नारायणपुरे शनैः ।। २६.।। रम्भास्तम्भैरिक्षुदण्डैः पूीपोतैरलङ्कृतम् । । रसालपल्लव्युतैः पूर्णकुम्भैरलङ्कृतम् ।। २६७ ।। 82