पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'. श्रीनिवासाज्ञया तोण्डमान्नृपकृतं दिव्यान्नसज्जीकरणम् रात्रिस्तु पञ्चघटिका समभूच्च तदा ततः । जगाम भवनं राजन् ! स्वकीयं राजवल्लभः ।। २७२ ।। 643 तदाऽऽगतो महाराज ! तोण्डमानो महीपते ! ! तमाह करुणं श्रीमाञ्छूीनिवासः क्षुधाऽर्दितः ।। २७३ ।। हे राजन ! जब राति पांच घड़ी बीत गयी तब राजाके प्रिय श्रीनिवास अपने घर गये । हे महाराज ! तव वहाँपर तोण्डमान आये यौर भूखसे पीड़ित श्रीनिवास उनसे करुणा करके बोले । (२७३] श्रीनिवास की आज्ञा से तोण्डमान राजाके द्वारा अलौकिक अन्नीकी तैयारी श्रीनिवास उबाघ- . वैवाहिकजवाः सर्वे उपवासपरायणाः । अहं च मम पुत्रश्च सम माता सुरादयः ।। २७४ ।। भार्या पतिव्रता लक्ष्मीः क्षुधया परिमोहिताः । तेषामन्तं महाराज ! भक्ष्याणि विविधानि च ।। २७५ ।। कुरु राजन् ! सत्वरस्त्वमृषीणामूध्र्वरेतसाम् । पाकस्त्वद्ध विशेषेण कर्तव्यो जातवेदसां ।। २७६ ।। समापि च प्रेषणीयं पक्वान्न राजसत्तम ! । वासुदेववचः श्रुत्वा वसुधेशोऽङ्गवीद्धरिम् ।। २७७ ।। ।