पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवा ले : लक्ष्मी स’ उपदाठपरावण है, अतएव क्षुधासे लब फीड़िश ) हे महाराज ! मुनियोंका पाक विशेषता यहींपर अग्रिसे बनवाना चाहिये । हे १ जसत्तम ! मुझको भी एकान्न हो भेजना चाहिये । श्रीनिवास के वचन्दको सुनक्षर राजा उनसे बोले । इदं शरीरं जगदीश ! राज्यं त्वदीयमेतद्धि मुकुन्दमूत् । नरो यथा लोकगतिं प्रपन्न स्त्था मान् प्रति भुह्यसि त्वम्' ।। २७८ ।। एवमुक्त्वा भहाराज ! जगाम भवनं स्वकम् । क्षणेन कारयामास पाकं राजा, हविर्भुजा ।। २७९ !! ऋधीणां वेदविदुषां सुराणां सुरयोषिताम् । राजाऽन्नमर्पयामास विप्राणां चान्वकाङ्क्षिणाम् ।। २८० ।। भोजनं कृतवन्तस्ते भक्ष्यान्नरससंयुतम् । वासुदेवाय राजेन्द्रः प्रेषयामास सादरः ।। २८१ ।। अन्न बहुविधं भक्ष्यं सभार्ष मधुमंयुतम् । स्वयं सुमेत्य राजेन्द्रोऽकल्पयड्रोजनं हरेः ।। २८२ ।। (२७७) बुभुजे पुरुषश्रेष्ठो लक्ष्म्या च परमेष्ठिना । माता च सहितो राजन् सशेषो गरुडान्वितः ।। २८३ ।। दत्वा वस्त्राणि दिव्यानि जामातुः श्रीपतेर्तृप । गाम भवनं राजा वासुदेवाज्ञया तदा ।। २८४ ।।