पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राज्ञस्तु भवने राजा राजपत्नी पतिव्रता । कन्या पुरोहितो भ्राता तेऽपि पृञ्चान्नदर्जिताः ।। २८९ ।। एवमुक्त्वा वसिष्ठं तु पुरोहितमरिन्दम । कुबेरमब्रवीद्राजन् श्रीनिवासः सतां गतिः ।। २९० ।। श्रीनिवास बोले-परमप्रिय लक्ष्मी, माता और पुरोहितके साथ आप और हम पांचों साथ ही भोजन करें, क्योंकि हम पांचों ही बिना अन्नके हैं । राजाले घर तुम, राजां, पतिक्षता राजमहिषी, कन्थ, पुरोहिस और भ्राता ये पांच अत्नसे रहित हैं। हे राजन! शत्रुओंको दमन करनेवाले एवं सज्जनोंकी गति श्रीनिवास पुरोहित वसिष्ठसे इस प्रकार कछुकर, कुबेरसे बोले । श्रीनिवात उंशाच

  • गच्छ यक्षगणाध्यक्ष ! राजानं विप्रकारणात्' ।

इति तद्वचनं श्रुत्वा यक्षराङ्गाजसत्तमम् ।। २९१ ।। गत्वाऽहं भारतीं पुण्यां श्रीनिवासेन भाषिताम् । [२९०) श्रीनिवास बोले-हे यक्षोंके स्वाभी कुबेर ! ब्राह्मणके कार्यसे राजाके पास आओ । हे राजाओंमें श्रेष्ठ! उनके इस वचनको सुनकर कुबेरते वहां जाछय श्रीनिवासं क्री काही हुई पदि वाणी सुनायी ! (२९१) कुबेर उवाच भोजनं त्वृषिमुख्यानां कर्तव्यं पूर्वमेव हि ।। २९२ ।। मुहूर्तकालो रात्रौ तु दाडिकाः स्युस्त्रयोदश । तदाऽसाध्यं महाराज ! रात्र्यो ब्राह्मणभोजनम् ।। २९३ ।। इति सन्दिश्य राजानं कूबेरः पुनरागतः । । तथा चकार रोजर्षिभजनं ब्रह्मवादिनाम् ।। २९४ ।। ।