पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

84 ददौ च दक्षिणो निष्कं ताम्बूलं च द्विजन्मनाम् । कुबेर बोले-मुख्य ऋषियों का श्रोजन पूर्वेही बनवाना चाहिये। क्योंकि रावि में तेरव नाड़ी (दण्ड) मुहूर्तका समुय है । इसलिये रात्रिमें ब्राह्मण-भोजन असाध्य है । राजाको इस प्रकार समझाकर कुबेर लौट आये । राजाने भी ब्राह्मणोंको भोजन उसी प्रकार करवाया और ब्राह्मणींशो एस निष्कदक्षिण और ताम्बूल दिया । विवाहाथै श्रीनित्रासानयनाय तन्मन्दिरं प्रति नृपागमनम् एवंभूते महीपाल ! कल्याणदिवसे हरेः ।। २९५ ।। शुक्रवारे दशम्याञ्च सायङ्काले वियन्नृपः । चतुरङ्गबलं सर्वं निधाय पुरतः सुतम् ।। २९६ ॥ वसुदानं महाराज तोण्डमानं च सोदरम् । पुरोहितं पुरस्कृत्य सह सम्बन्धिबान्धवैः ।। २९७ ।। ऐरावतं महानागं रत्नकम्बलभूषितम् । मेघराड्वर्णसंयुक्तं बद्धघण्टाकुणान्वितम् ।। २९८ ।। रक्तदन्तं महारावं कुर्णबद्धसुचाभरम् । पुरन्दर पुरस्कृत्य गजपरावत तथा ।। २९९ ।। (२९४) आह्वानकारणात्प्राप्तः श्रीविासालयं तदा । विवाह के लिये श्रीनिवासको लाने के लिये राजाका उनके मन्द्रोिंमें जाना हे राजन ! इस प्रकार के कल्याण दिवस दशमी शुक्रवार को सायंकाल अपनी धतुरङ्गिनी नोडों, पुत्र वसुदान । सहोदर तोण्डमान 1-रत्नों के झलसे. शोभित ,