पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

84 मेघका वर्णवाला, घण्टा बँधा हुझा, लालदांतवाला भम्भऔर शब्दशः, कणों में पुरोहित इन्द्र और ऐरावत ऋाथीको अगेकर अन्धुभित्रादि ५बिा र आकाशराज बकुलाने के लिये श्रीनिवास घर आये । तस्मिन् महागृहे राजन्नयुत्स्तम्भशोभिताम् ।। ३०० ।। सभां चकार रत्नाढ्यां विश्वकर्मा विभोः प्रियाम् । तत्राऽऽसीना महाभागाः ब्रह्माद्याः सर्धदेवताः ।। ३०१ ।। विश्वामित्रो भरद्वाजो वसिष्ठो गौतमस्तथा । भृगुरत्रिः पुलस्त्यश्च वाल्मीकिमिथिलेश्वरः ।। ३०२ ।। (२९३) वैखानसश्च दुबप्तिा भार्कण्डेयोऽथ गालवः । दधीचिश्च्य वनो राजन् ! इनकश्च ऋनन्दनः ।। ३०३ ।। एते श्रेष्ठतमा लोके मुनयो वीतकल्मषाः । जटामकुठभूषाङ्गाः ज्वलत्कृष्णाजिनाम्बराः ।। ३०४ ।। कश्यपन्तु पुरस्कृत्य समासीनाः सभान्तरे ! तन्मध्ये वासुदेवस्तु स्त्नकम्बलसंयुतः ।। ३०५ ।। साथ कृताञ्जलिपुटस्तस्थौ ब्रह्मा लोकपितामहः । पुरोहित पुरस्कृत्य सम्प्राप्तो हरिसन्निधिम् । समुत्तस्थौ वासुदेवो दृष्ट्वा राजानमागतम् । ३०७ । परिरम्भणमासाद्य भगवान् वाक्यमब्रवीत् । हे राजन ! उध बड़े घर विश्धकर्माने दय हजार स्तम्भोंडे शोभित, रत्नॉसे