पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

81 सज्जा पूजयामास सछि दालन्दविग्रहम् ।। ३१३ ।। राञ्जार्की प्यारी उr ४२णीदेवी ने आँक्षुञ्जोसे भी हुँई आंखोंवाली हो, शी ऋ, उठकर, कृष्णके सुखको देखकर, आईलन्दसे भरी हुई अपनेको कृतकृत्य मान र, लज्जाके साथ योषिः 'किं त्वया रितं पुण्यं पूर्वजन्मनि हे धरे । वासुदेवार्चनविधौ निर्मिता परमेष्ठिना ! ३१५ ।। (३.१४) या त्वमित्थं पूजयसि साक्षान्नारायणं स्वयम्' । त्येवं संस्तुता देवी क्षरणी राजवल्लभा ।। ३१६ ।। तैलकर्परगन्धेन चन्दलेन सुगन्धिता । । । अर्चयामास कल्याणी-श्रोलिवांसं सुरेश्वरम् ।। ३१७ ।। वस्त्रैर्नानाविधैः दत्तैर्मुक्तानिर्मितभूषणैः ।