पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

852 जमातृसहितो राजा द्वारतोरणसन्निधौ । चतुरङ्गबलं मुक्त्वा गृहान्तर्गन्तुमुद्यतः ।। ३२३ ।। तत्रान्तरे श्रीनिवासं नीराजयितुमागता । तोण्डभानृपतेर्भार्या कुङ्कुमीदकभाजनम् ।। ३२४ ।। समादायाशु. कल्याणी वासुदेवभपूजयत् । ततः पश्चाच्छूीनिवासः प्राविशद्राजमन्दिरम् ।। ३२५ ।। चतुरंगिणी सेनाको द्वारके तोरणके पास छोड़कर आकाशराजा जामाताक साथ वर फे बीतर जानेको उद्यत (तैयार) थे, इसी बीच श्रीनिवासक्री भारती उतारने कैलिये आयी हुई राजा तोण्डमान की कल्याणी पत्नीने कुंकुभ और जलके पात्रको लेकर श्रीनिवासकी पूजा की । उसके बाद श्रीनिवासचे राजभन्दिरमें द्वाराण्थतीत्याथ बहूनि माधवो राज्ञा समेतो भवनं प्रविश्य । रत्तासने राजविनिर्मिते हरिः रराज राजीवसंयावत्रः ।। ३२६ ।। {३२५) चतुः स्तम्भौ रत्नवेदीमधिष्ठाप्य खगध्वजम् । परिवार्य च तस्थुस्ते मुनयो वीतकल्मषाः ।। ३२७ ।। ब्रह्माणमग्रतः कृत्वा सर्वे देवा यथासुखम् । स्वर्णासने समासीताः पश्यन्तो नयनोत्सवम् ।। ३२८ ।। ततः स राजा धर्मात्मा चक्रे मङ्गलमज्जनम् । सापि स्रात्वा महाराज तैलेन च सुगन्धिना ।। ३२९ ।।

अलञ्चकारालङ्कारैः स्वात्मानं राजवल्लभा । ।