पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

853 राजाकै साथ श्रीनिवार बहुत से द्वारी को पारकर तथा भवसमें प्रवेशकर राजा बनाये हुए सोनेके शासन पर कमलदल नयन हरि विराजमान हुए। चर स्तंभवाली सोने की वेदीपर श्रीनिवासौ बैठाकर वे पापरहित मुनिगण उनको घेरकर बैठ गये । ब्रह्माको आगे करके नयनके ब्रानन्दकी देखते हुए सब देवता सुखसे सोचे के आसन पर बैठ गये। तब उस धर्मात्मा राजाने मङ्गलस्नान किया और हे महाराज ! उस राजाकी प्यारीवे भी सुगंध तैलके साथ स्नान करके अपवे की अलङ्कारों से सज दिया । वियन्नृपकृतवत्पादाम्बुजक्षालनम् स्वामिपुष्करिणीतोयं हेमकुम्भप्रपूरितम् ।। ३३० ।। समानीय ब्राह्मणैश्च हरिपादाववजनम् । सङ्कल्पं विधिवच्चक्रे कन्यादानस्य सादरम् ।। ३३१ ।। ततश्चकार राजेन्द्र !'मधुपर्क पुरोहितः । पुरोहितोक्तमन्त्रेण तस्य पादावनेजनम् ।। ३३२ । । 'सहस्रशीर्षा पुरुष' इति मन्त्रं समुच्चरन् । धरण्या स्रावितैः कृत्वा स्वामितीर्थजलैः शुभैः ।। ३३३ ।। हरिपादोदकं पुण्यं दधार शिरसा नृपः । भायां पूत्र भ्रातरं च, भवनं कोशमेव च ।। ३३४ ।। (३२९) मार्जयामास राजेन्द्रः श्रीनिवासुपरायणः ॥ ३३५ । अकाशराज द्वारा वरका चरणकभल धोया जाना । सेनेके घड़ेमें भरे हुए स्वामी पुष्करिणीके जलको ब्राह्मणोंसे मंगवा झर रादाने श्रीनिवासका पाद प्रक्षालन तथा ऋादरके साथ विधिपूर्वक कन्यादानं का