पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकल्प किया । है राजेन्द्र ! त.पुरोतिनै अधुप किया । पुरोहितके कहे हुए मन्क्षका उच्चारण करते हुए. राजाले क्षणी द्वाडा गिराये गये स्वामीतीर्थक्षे शुभ धारण किया और श्रीनिवास्के भक्त उस राजाने भाय, पुत्र, भ्राता, भवन, कोय, हाथीशाला, रथशाला, वस्ट्टबंsार इत्यादि पर उसे छिड़का ! (३३५) राजोवाच * अद्य मे सफलं जन्म जीवितं च सुजीवितम् । अद्य मे पितरस्तुष्टाः वासुदेवपदोदकात्' ।। ३३६ ।। एवमुक्त्वा महाराजः कन्यां कमललोचनाम् । अलञ्चक्रे विचित्रैस्तामलङ्कारैर्महीपते ।। ३३७ ।। ततस्तु घण्टिकाघोषं कृतवान् देवचिन्तकः । सुमुहूर्ते तदा प्राप्ते मङ्गवाष्टकमब्रव त् ।। ३३८ ।। राजा बोले-आज मेर: जम्भ फल है, जीवन भी सुन्दर जीवम है । राजाने कमलनयनों कन्याको विचित्र अलङ्कारों से सजा दिया । तब सुन्दर मुहूतंके आपर भंगलाष्टक बोलते हुरु ज्योतिषियोंने घंटी का धब्द किया । [३३८) वराय वियन्तृपदुत्वैव िहकभूषणादिकम् कन्याप्रदानसमये दक्षिणी राजसत्तमः । कोटिसङ्ख्यान्निष्कपुञ्जान्दत्तवान् वेङ्कटेशितुः ।। ३३९ ।। तं दृष्ट्वा धनराशि तु भगवानाह भूभिपम् । वरको आकशराजका दिया विवाहके आभूषण बेङ्कटेशको विशा । उस धनी देरीका देखकर श्रीनिवासने राजासे छाह । [३३९)