पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

57 प्रपौत्रस्य ययास्तु पौत्रस्यामिततेजसः । शूरसेनस्य राजेन्द्र ! वसुदेवस्य भूपतेः ।। ३५३ ।। पुत्रस्य वेङ्कटेशस्य गोत्रे वासिष्ठसंज्ञके । जातस्यात्रिकुलोत्पन्नां कन्यौ कन्कृभूषिताम् ।। ३५४ ।। ग्रहीष्यामो वयं राजन् तव पुत्रों नृपोत्तम । कन्यावरप्रवरयोरित्युच्चारितयोरथ ।। ३५५ ।। धरण्या सह राजेन्द्रः न्यादानपरायण प्रहृष्टहृदयः प्राह श्रीनिवासं परात्परम् ।। ३५६ !! वसिष्ठ बोले-हे राजन ! ययातिके प्रद्र अद्भुत तेजवाले शूरसेनके पौत्र राजा असूक्षुदेवके पुम, वसिष्ठी भोद्र उत्पन् श्रीवेङ्कटेश के लिये कमलनथनी हुए राजाने प्रफुल्ल मनसे रात्पर श्रीनिवास से कहा । (३५६) श्रीनिवासस्य वसिष्ठादिकारितपद्मावतीपाणिग्रहणोत्सव कन्यामिमां प्रदास्यामि ग्रहाण पुरुषोत्तम ! !' इत्युक्त्वा प्राक्षिपद्राजा धरण्या स्रावितां तदा ।। ३५७ ।। भन्त्रपूतां स्वामितीर्थधारां सकको करे । दक्षिणे श्रीनिवासस्य ददौ पदावतीं ततः ।। ३५८ ।। विधानं च ततश्चक्रे राजेन्द्रः सपुरोहितः । . । पूजयित्वा जगन्नाथं गन्धवस्त्रानुलेपनैः ।। ३५९ ।।