पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यजुःशाखाक्रमेणैव जुहावामौ यथाविधि । स वैवाहिकविधिं वसिष्ठोऽथ समापयत् ।। ३६ ।। ततः पुरोहितो राज्ञः स्वस्तिवाचनपूर्वकम् । भुनीनामञ्जलिपुटे नवरत्नाक्षतान्ददौ ।। ३६७ !! तै वेदमन्त्रैजगदीशपूर्टिन रत्नाक्षतान्वेदविदः प्रचिक्षिपुः । सदा नृणां तत्र भहोत्सवोऽभू दाकाशrराजस्य पुरीनिवासिनाम् ।। ३६८ ।। सुन्दरियो डोली-है कल्याणी ! सावित्रीके जैसी तुम हो गहुत पुतवाली एवं झाशीर्वाद कहे जाते हुए ब्राह्मणों और महात्मा राजाकै सरस्पर्श से पवित्र एवं गन्स्रोंसे अभिमन्त्रित माङ्गल्य सूत, संसारके स्वामी श्रीनिवास के पश्चात्रतीदेवीकें कुण्ठमें शाँध दिया । मुनियों और विट्वावोंके साथ श्रीयुरोहि वसिष्ठजीवे पद्मावती के अञ्जलियॉसे सभर्पित लावा तथा यजुर्वेदके घाडाक्रभसे यथाविधि क्षग्नि में छोग किया । तदनन्तुर वसिष्ठवी है सब वैवाहिक विधिको पूरा किया । ऋक्ष राजाके रोतिनै स्वस्ति चावन एक्षत दिया : देवके विद्वानोंचे वेद भन्होंसे रत्न के अक्षतोंको राजा शिरपह तस्मिन् काले महाराजो दक्षिणां ब्रह्मवादिनाम् । दापयामास सन्तुष्टो विप्रैस्ताम्बूलपूर्वकम् ।। ३६९ ।। गवां कोटिसहस्राणि चाश्धानामयुतं तथा । वस्त्राणो निचयं राजन्विप्रेभ्यो दत्तवान्विभुः ।। ३७० ।। एवं महोत्सवस्तत्र समभूद्दशमीदिने । वधूवरौ प्रतिष्ठाप्य भोजयामास वै ततः ।। ३७१ ।।