पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80 । अन्न बहुविधं सूपरसभक्ष्यसमन्वितम् । परमान्न च सघृतं सक्षीरं शरायुतम् ।। ३७२ ।। पुरोहितेन सहितो भोजनं कृतवान् हरिः । सात्रा लक्ष्म्या च सहितः पुत्रेण सहितस्तथा ।। ३७३ ।। आकाशराजो धर्मात्मा भुक्तवान् कृष्णसन्निधौ । लक्ष्म्या समेता धरणी तथा बकुलमालया ।। ३७४ ।। अभुङ्क्तात्रं रसैर्युक्त पतिपुत्रसमन्विता । उस समय राजाने प्रसन्न होदशर, ताम्बूल सहित ग्राह्मणॉकी दक्षिणा ब्राह्मणोंको दिलणायी । हे राजन ! सौ करोड़ गी, दश इजार घोड़े और वग्त्रोंझा समूह राजाने ब्राह्मणोंको दिया । इस प्रकार का महोत्सव वहांपर दशमी के दिन हुझा । तब वधू और वरको प्रतिष्ठा करके अनेक प्रकारके अन्न, दाल, रस और भक्ष्य से समन्विड, एवं घी, दूध और शर्करासे युक्त सपायस भोजन करवाया । पुरोहितं, माला, ठकुला. लक्ष्मी और पुत्रछे साथ श्रीनिवासरे भोजन क्रिया ) धर्मात्मा आकाशराजने भी श्रीनिबासके पास बैठकर, शोजन किया ; लक्ष्मी, बकुला, और पंति एवं पुत्रके साथ धरणीदेवीचे रसके साथ अन्नञ्जा भोजन किया । (३७४) ततः प्रभाते राजेन्द्र ! सुवासिन्यः सुरेशितुः ।। ३७५ ।। मज्जनं कारयामासुर्गन्धतैलैः सुनिर्मलैः । अन्योन्यमज्जनं तत्र चान्योन्योद्वर्तनं तथा ।। ३७६ ।। हरिपावतीदेव्योस्ताः सहासमकारयन् । स राजा विप्रमुख्यानी सुराणां बहुभोजनम् ।। ३७७ ।। स्त्रीणां च पुरुषाणां च बहुमानपुरस्सरम् [ : * यथेष्टं दापयामास हृष्ट आकाशभूमिपः ।। ३७८ ।।