पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 मातरं वासुदेवस्य नाम्ना बकुलमालिकाम् । पूजयित्वा विधानेन वस्त्रालङ्कारभूषणैः ।। ३८५ ।। नाभिं क्षीरेण संमृज्य पुत्रीं पद्मावतीं तदा । अर्पथामास दुःखेन ब्रह्मण्यो राजसत्तमः ।। ३८६ ।। महालक्ष्म्या नाभिमूलं सघृतक्षोरसेचनम् । कृत्वाऽर्पयायाध पुत्रीं रुदन् गद्भदकण्ठवान् ।। ३८७ ।। बकुलमाला नामक श्रीनिधासकी माताको वस्त्र, अलङ्कार छौर भूषणोंसे विधिपूर्वक पूजा कर, नामिको दूधसे धोकर उस ब्रह्मण्य श्रेष्ठ राजाने पुद्री पद्मावती को दुःखसे अर्पण कर दिया ! भहालक्ष्मीकै माभिको धीकै साथ से धोकर शक्षुगदकण्ठवाले राजाने रीती हुई पुत्रोको अर्पण छिया । {३८७} 'श्रीनिवासेन सह शेषाचलं प्रति पद्मावतीप्रेषणम् श्रीनिवासस्य कृष्णस्य शेषाचलनिवासिनः । राजभार्या महाभागा रुदन्ती कुररीव च ।। ३८८ ।। पुत्रीहस्तं प्रदायाथ हस्ते राजकुलाङ्गना । क्षीरं संयोज्य कृष्णस्य तांभिमूलेऽतिदुःखिताः ।। ३८९ ।। भृशं रुदन्ती मन्त्रेण दुग्धसंदिग्धलोचना । अर्पयामास कृच्छ्ण पुखीं पद्मावतीं ततः ।। ३९० ।। प्रोवाच च श्रीनिवासं रुदन्ती राजवल्लभा । भुररी के जैसी रौती हुई, ब भाग्यवाली, कुलकी अंगना, राजाकी प्यारी