पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं रुदन्तमालोक्य भ्रातरं दीनचेतसम् । तोण्डमानो नृपश्रेष्ठो दुःखितो वाक्यमब्रवीत् ।। ३९६ ।। दुःशी होकर वचन गोसा । 84 वयं दरिद्राः निर्भाग्याः कृपणा दीनचेतसः । वयं मरणमापन्नाः नात्र कार्या विचारणा ।। ३९७ ।। (३९६) एतादृशी व कल्याणी नैद लब्धा कलौ युगे । इत्थं बयं निश्चिनुमो वियोगभृशदुःखिताः' ।। ३९८ ।। एवं तान् रुदतो दृष्ट्वा वसुदानोऽतिदुःखितः । भगिनीं दीनवदनामालिङ्ग्याह रुदन्मुहुः ।। ३९९ ।। तीण्द्धमान् बोले-हमलोग दरिद्र, अभागे, कृपण एवं दुःखी मंलवाले हैं : इसमें. सन्देह नहीं ! हमलोग इस समय भृतप्राय हो गये हैं। इस अवारी कल्याणी कलियुग नहीं मिलनेवाली है । हमलोग इसके दियोगसे बहुत दुःखी हो रहे हैं, इस प्रकार. उनको शेते हुए देखकर अत्यन्त दुछी बसुदान दुखित मुखवाली गिभोको आलिङ्गन कर रोता हुआ धीरे से बौला । . (३९९) मातरं बालककं त्यक्त्वा यथा लोके धनार्जकः । गच्छेत्तथा मां भगिनी त्यक्त्वा त्वं क्व नु गच्छखि ।। ४०० ।। एवं प्रसङ्गात्तत्रासीत् देवानामपि भूमिप । ऋषीणां कश्यपादीनां दुःखमत्यन्तदारुणम् ।। ४०१ ।। रुदन्तं नृपतिं दृष्ट्वा श्रीनिवासः सतां गतिः । स्वयं रुरोद गोविन्दो भगिनीं पार्थवल्लभाम् ।। ४०२ ।।