पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

658 पृशुड़भारं महान्तं च तिन्त्रिणीभारमेव च । । पयोध्टसहस्राणि दक्षिभाण्डशतानि च ।। ४१८ ।। सहस्रार्ध धृतापूर्णचर्मपात्राणि सर्षपान् । मेधिकान् हिङ्गुलदणतिलपात्राणि चैव हि ।। ४१९ ।। तथा शर्करया पूर्णधटांस्तु द्वे शते तथा । वार्ताकं चूतकदलीफलजम्बीरकाणि च ! ४२० । कूष्माण्डकन्दमूलानि मरीचामलकानि च । मधुभाण्डशते द्वे च रम्भाछाष्ठचयांस्तथा ।। ४२१ ।। रम्भात्वचश्च राजेन्द्र ! पत्राणां निवयं तथा । अश्धानामयुतं दत्त्वा गजानां च सहस्रकम् १३.४२२ ।। धेनूनां पञ्चसाहस्रमाविकानां शतं तथा । दासीनां द्वे शते राजन्दासानां त्रिशतं तथा ।। ४२३ !! वस्त्राणि विविधान्याशु पर्यङ्क रत्नभूषितम् । उपबह रत्नयुतं पारिबर्हण संयुतम् ।। ४२४ ।। एवमादीनि वस्तूनि गृहीत्वा नृपसत्तमः । पुत्रेण सहितो राजा श्रीनिवासपरायणः ।। ४२५ ।। आकाशराजो धर्मज्ञः श्रीनिवासस्य सन्निधिम् । आगतः श्वशुरं दृष्ट्वा चोत्तस्थौ जगदीश्वरः ।। ४२६ ।।