पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 ' शशास सा स्वपित्रोक्तं शीत्रं माधवमभ्यगात् । रुदन् गदुदकण्ठेन जगाम नगरं नृपः ।। ४३५ ।। तब जामातासे कहे जातेपर राजा पुढीछे भवनमें गये । ते पुत्री, श्रीनिवास की ध्यारी । मैं अपने नपरको जाता हूँ, तुम आसन्दसे रही। हे मङ्गला ! श्रीनिवासके शयनं करनेपर शयन करो-इस प्रकार राजा अपदे कभलनयनी पुत्रीको समझाक्षर गद्गद कण्ठ हो रोते हुए अपने नगरको आये। वह अपने (४३५) भगवत्कृतषण्मासावधिकागस्त्याश्रमवासप्रतिज्ञा पद्मावत्यनुगो देवो ब्रह्मरुद्रादिकैर्युतः । सुवर्णमुखरं प्राप्य तत्र वासमकल्पयत् ।। ४३६ ।। षयमासादधि लक्ष्मीशो 'दीक्षितोऽहं महामते । न शैलराजमारोहमिति निश्चित्य देवराट् । अगस्त्यभवन गत्वा तत्र वासमकल्पयत् ।। ४३७ ।। श्रीनिवासकी की हुई अगरत्याश्रम में छः मास रहनेकी प्रतिज्ञा एद्मावतीके पीछे-पीछे चलते हुए श्रीनिवासने अहमा, शिव इत्यादिके साथ सुधर्णमुखरीको पहुँचन्नर कहाँपर रहना ठीक किया । दीक्षा लिये हुए देखताओंॉल राजा श्रीनिवास हरि “ छः मासतक पर्वतराजपर न चढ़ेगा'-ऐसा निश्चयकक्ष स्वावासे प्रति भगवत्कृतदेवादिप्रेषणम् देवान् सम्प्रेषयामास स्वधामादैि वृषाकपिः । ब्रह्मादीनां सुराणां च मुनीनामृध्र्वरेतसाम् ।। ४३८ ।।