पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5a ': ददौ वस्त्रं यथायोग्यं भगवान् भक्तवत्सलः । तेनाऽज्ञप्ता जगद्धात्रा जग्भुलॉकं स्वकं सुराः ।। ४३९ ।। ऋषयश्च तपोऽरण्यं जग्मुर्नारायणाज्ञया । लक्ष्मीर्जगाम राजेन्द्र करवीरपुरं तदा ।। ४४० ।। महोत्सवं तं त्वनुभूय देवताः ब्रह्मोशपूर्वाः समहर्षिसत्तमाः । जग्मुः स्वकं धाभ सहानुभावः राजेन्द्रपूज्यं प्रशशंसुरादरात् ।। ४४१ ।। गते देवगणे तत्र त्वगस्त्यनिलयं गतः । भुञ्जानो भोगमंतुलं तत्रास्ते भगवान् हरिः ।। ४४२ ।। श्रीनिवासने ब्रहमा इत्यादि देवताओंको और उर्घदैता मुनियोंको यथायोग्य वस्त दिया ! , उस पौनिवाससे अज्ञा पाये ए देवतागण अपने-अपने घर गये । उन्हींक्री आज्ञासे ऋषिगण तपोवन्को गये । हे राजेन्द्र! तब. लक्ष्मी करवीरपुर गयी । स महोत्सवको देखकर ब्रह्म इत्यादि देवता एवं बड़े-बड़े ऋषिगण अपने अपने घर गये । वे महानुमाव आकाशरजासे पूजित श्रीनिवासकी प्रशंसा आदरसे अरते थे । देवताओं के चले जानेफ्र हरि अगस्त्यके आश्रम में गये और असुख श्रोगोंका भोग करते हुए वहांपर रहने लगे। श्रीनिवासका देवताओंको अपने-अपने घर भेजना विवाहाध्यायफलश्रुतिः (४४२) विवाहाध्याययाहात्म्यं ये श्रुण्वन्ति विश्वर । तेषां भाग्योदयं वक्ष्ये श्रुणु राजन् सविस्तरम् ।। ४४३ ।।