पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

675 'किमर्थमागतो दूत ! केन त्वं प्रेषितस्त्विह । राज्ञा वा राजपुत्रेण तोण्डमानेन वा पुनः ।। ४ ।। पप्रच्छ कुशलं तञ्च राज्ञस्तस्य पितुस्तथा । 'कुशली वर्तते चार ! जन्को जननी मम ? ।। ५ ।। तोण्डमान् राजशार्दूलः कुशली वर्तते बली ! । राज्ञः प्रकृतयः सर्वा वर्तन्ते क्षेमसंयुताः ।। ६ । एवमुक्तस्तदा दूतो दुःखसन्दिग्धलोचनः । उवाच दीनया वाचा .राजपुली निदेशत: !। ७ ।। । पदंमावती बौली-हे दूत ! तुम विलिये आये हो ? राजा वा राजपुख हा तोण्डमान किसने तुमको भेजा है और अपने पिता वाकाशराजाका कुथल भी उससे पूछा । हे दूत ! मेरे माता और पिता कुशल से है?. राजाओं श्रेष्ठ और बलवान वह तोण्द्धमान तो कुशलसे हैं? राजाकी सब प्रकृतियाँ (प्रजाएँ).कुशल से हैं ? ऐसा कहे जातेपर दुःखसे भरे हुए नेवाला वह ढुत राजपुतीकी आज्ञासे कारुणिक ववन दू उवाच किं वदिष्यामि हे मातः ! पितुस्ते काल'आगतः । मरणाभिमुखो भूत्वा किञ्चिज्जीवसमन्वितः ।। ८ ।। त्वा द्रष्टुकामो राजेन्द्रः श्रीनिवासं सुहृद्वृतम् । नय शीघ्र पति भद्रे ! राजधानीं पितुस्तु ते ।। ९.।। साऽपि दूतवचः श्रुत्वा पपात गतचेतना । अगस्त्यभार्या तां बालामुत्थाप्य कसलालयाम् ।। १० ।। श्रीनिवासान्तिकं नित्ये राजपुतीं पितृप्रियाम् ।