पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

677 राजमार्गे भहाराज भगवान् प्रियया सह । अन्तनिकेत प्राप्य राजानं पृथिवीपते ।। १६ ।। शयानं दर्शयामास विनिःश्वाससमन्वितम् । पपातास्य महाराज ! काये कमललोचनः ।। १७ । आकाशराजको देख के लिये आत्थके साथ श्री भगवान बोवे-है भुनि श्रेष्ठ अगस्त्य ! पद्मावती और कुलाके साय झाज ही नगरको जाता हूँ । हे राजन ! ऐझा कहकर भक्तवत्सलं, देवताओंके स्वामी भगवान महर्षि अगस्त्यके साथ शीश्रतासै गये और सूर्यके वस्त होतेपर, हे राजन ! नगरके द्वारपर आकर वारपालोंसे २१शाका कुशल पूछा । है माराज ! हे पृथ्वीपति ! प्रियाडे साथ राजमार्गसे भगवान अन्तःपृर पहुँचकर ऊँचे, श्वास के साथ सोये हु६ राजाको देखा । हे महाराज ! हमलनयन श्रीनिवास इतने शरीर पर पड़ गये । {१७) मरणोद्युक्तं वियन्नृण्मुद्दिश्य श्रीनिवासादिकृतनिर्वेदनम् मुखे मुखं विनिःक्षिप्य खलाटं च ललाटके । उदशे चोदरं बद्धवा तेस्र नेत्रे समर्पयत् । अङ्गसङ्ग ददौ तस्य श्वशुरस्य महात्मनः ।। १८ । । हा ताल ! नाथ ! क्व गतोऽसि च त्वं . ; सन्त्यज्य देहं स्वसुतं स्वपुत्रीम् । , , " . स्वभ्रातरं सूक्ष्ममतिं राष्ट्रक राज्यं त्वदीयं क्व विसृज्य गच्छसि ।। १९ ।।

'. . ... " मातापितृविहीनानामृस्माकं जनको भवान् । कथं पश्यामि चेत्राभ्यां त्वन्मुखाम्भोजमुक्तमम् ।। २० ।।