पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वहन्ती राजशार्दूल ! श्रीनिवासप्रियं नृप ! । जुहुवुर्बह्ममेधेन मन्त्रैश्च विधिपूर्वकम् ।। ३७ ।। ततः कृतानि सर्वाणि प्रेतकार्याणि भूपतेः । षोडशे दिवसे प्राप्ते मासिकान्यकरोत्सुतः ।। ३८ ।। निमन्त्रिताश्चारुपुण्या ब्राह्मणा वेदपारगाः । कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।। ३९ ।। वामदेवः पुलस्त्योऽथ वाल्मीकिर्वसुधाधिप । जमदभिभूगुः श्रीमान् सनन्दश्च पराशरः ।। ४० ।। याज्ञवल्क्यश्च जाबालिः शुनःशेपोऽथ काहलः । एते महर्षयो राजन् राजार्थे ब्राह्मणोत्तमाः ।। ४१ ।। अभुञ्जातन्नसारं च वसुदाननिमन्त्रिताः । समाप्य सर्वकार्याणि हरिः स्वस्थानमाश्रितः ।। ४२ ।। पपावतीं पुरस्कृत्य पुराणपुरुषोत्तधः । अगस्त्यालयमासाद्य सुखमास्त सुरेश्वरः ।। ४३ ।। हे राजन ! तव वसिष्ठ, गौतम, अत्रि जौर प्रसिद्ध भरद्वाजमे स्त्री सहित राजाको ले जाकर चितापर चढ़ाकर विधिपूर्वक ड्रह्ममेधके मंजॉसे दग्ध किया । हे राजन ! तद राजा के सघ प्रेतकार्य किये गये । दिन बीतनेपर पुखने मासिक पिण्डदान किया तथा वेदके जानलेवाले सुन्दर पवित्र, ब्राह्मणोंको निमंत्रित किया । राजा के लिये, वसुदानसे निमंत्रित किये गये क्षण्यप, वि, मराज, विश्वामित गौतम, वामदेव, पुलस्त्य, वाल्मीकि, जमदग्नि, भृगु, श्रीमान सनन्दन, पराशरा, याज्ञवल्क्य, जाबासि, शुनःशेप. और शाइल महर्षि वादि और उत्तम ब्राह्मण, हे राजन ! उत्तम अन्न भोजन किये । सम्र कामोंको समाप्त कर अपने स्थानपर आये हुए पुराण पुरुषोत्तम श्रीनिवास पपावतीको आगे सए अयस्यके धरएए आ,