पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 मात्स्यं कौर्म तथा लैङ्ग शैवं स्कान्दं तथैव च । आग्नेयञ्च षडेतानि तामसानि निबोधत ।। 3.1.3. उपयुराणानि : महापुराणानीवोपपुराणान्यपि सनत्कुमारादीनि भवन्त्यष्टादशेति केचित् , नारदीयादीनि चतुस्त्रिशदिति केचित् भिन्नभिन्नतथा अभिप्रयन्ति । 3.1.4. पुराणलक्षणम् : पुराणमिदं सगदिपञ्चलक्षणमिति प्राचीना एवं कथयन्ति सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितञ्चेति लक्षणानां तु पञ्चकम् ।। उपरितनानि पञ्चलक्षणानि उपपुराणसम्बन्धीनि । महापुराणानां तु दश लक्षणानि भबन्तीति श्रीमद्भागवतमेवं विवृणोति पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम् । श्रुणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ।। सगोंऽस्याथ विसर्गश्च वृतिरक्षान्तराणि च। वंशो वंश्यानुचरितं संस्थाहेतुरपाश्रयः । दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः । केचित्पञ्चविधं ब्रह्मन्! महदल्पव्यवस्थयां । । । 3.2: पुराणेषु श्रीवेङ्कटाचलमाहात्भ्थम् : ', परब्रह्ममभूतस्य भगवतः श्रीवेङ्कटाचलनाथस्य श्रीनिवासस्य भूतलप्रसिद्धस्य श्रीवेङ्कटाचलस्य, तत्रस्थानां पुण्यतीर्थानाञ्च महत्वादिवर्णनं श्रीवेङ्कटाचलमाहात्म्य नाम्ना सुप्रथितं वरीवर्ति केषुचित्पुराणेषु । तत्तत्पुराणस्थानां माहात्म्यानां सङ्ग्रहः श्रीवेङ्कटाचलमाहात्म्यनाम्ना प्रसिद्धः तिरुमलतिरुपतिदेवस्थानेन बहोः कालात्प्रागेव प्रकटितः । यस्मिश्च ग्रन्थे . श्रीवेङ्कटाचलस्य युगभेदेन नामभेदः श्रीशेषशैलादिषु विद्यमानानां विभिन्नंतीर्थानां माहात्म्यं, स्वामिपुष्करिणीमाहात्म्यं पद्मावतीश्रीनिवासवृत्तान्तः इत्यादयो विषया: सविस्तरं प्रतिपादिताः ।