पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेोण्डमानवसुदानयोः राज्यमुद्दिश्य कलहप्रवृतिः मृते राज्ञि गते कृष्णे कलहः प्रत्यपद्यत । तोण्डमाचपतेस्तस्य विष्वक्सेतस्य भूभिप् ।। ४४ ।। 832 राज्यके उद्देश्य से तोण्डमान् और वसुदान में झगड़ा राजाके भर जाने या श्रीनिवास खले जातेपर राजा तोण्डमान एवं 'ज्येष्ठे मृते क्षतिष्ठस्य राज्यमेतद्विदो विदुः । परम्पराजितं हीति तोण्डमानब्रवीत्सुतम् ।। ४५ ।। पराक्रम्यार्जितं राज्यं पित्रा मम नृपोत्तम । ममैव स्यादिदं ही'ति तोण्डमानं सुतोऽब्रवीत् ।। ४६ ।। एवं विवादमापन्नौ तोण्डमानृपपुत्रकौ । राजशार्दूल ! राज्यार्थभुभावपि महाबलौ ।। ४७ ।। अन्तरं कृतवन्तौ तौ ‘युद्धे यस्य जयो भवेत् । सस्य राज्यमिदं सर्वमन्यथाऽधो व्रजे'दिति ।। ४८ ।। कृत्वा समयमारब्धौ सङ्गरं जयकाङ्क्षिणौ। (४) तोण्डमाननें पुत वसुदानसे कहा-क्येष्ठके मर जानेपर परम्श्रामा उपार्जन क्रिया हुआ राज्य कनिष्ठका होता है। हे रtभा ! वसुदान तोण्डमानसे बोला मेरे पिताछे पराक्रमसे उपार्जन किया हुआ यह राज्य मेर ही हैं । इस प्रकार तोण्डमान और राजपुत्रक्षे बीचमें राज्यके लिये झगड़ा खडा ही गया; उन दोनों