पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवास उवाच 834

  • किमर्थमागतस्तात तन्ममाचक्ष्व भूमिप '

श्रीनिवासवचः श्रुत्वा स्यालकस्तमभाषत ।। ५४ ।। श्रीनिवास बोले-हे राजन ! छापका साना किस. लिये हुआ, तो मुझसे कदिये । श्रीनिवासन्ने थचन सुनकर शालक {वसुदान) उनसे दोला । (५४) ' . 'श्रुद्धं प्रसक्त गोविन्द.! कृतिष्ठजनकेन मे । राज्यार्थ सम साहाय्यं कुरु वारिजलोचत् !।। ५५ ।। बालोऽस्मि पितृहीनोऽहमसहायोऽस्मि देवराट् । स्यालकस्य वचः श्रुत्वा राजा तं वाक्यमब्रवीत् ।। ५६ ।। वसुदान बोला-हे गोविन्द ! मेरे और मेरे कनिष्ठ पिता के बीच राज्य के लिये युद्ध ठले गया है; हे कमलनव ! मेरी अङ्कायता कीलिये । हे देवताओं के राजा ! मैं बालक, पितृहीन. और असह्य हूँ । शालश्के इस वपनको सुनकर सुन लेधे पर दावा उनसे वचन बोला । (५६) 'श्रीनिवासारविन्दाक्ष कुरु कार्य पुरः स्थितः' । राजा गोला-हे कमलनयन श्रीनिवास ! कुछ. ठहर . कर काभ (५७) एकोऽहं कस्य साहाय्यं करिष्ये नृपसत्तम ।। ५७ । तमेवमुक्त्वा भगवानन्तर्भवनमभ्यगात् । पावती विशालाक्षीं पद्यवाभोऽभ्यभाषत । : ।