पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$88 श्रीनिवास बोले-हे राजन ! मैं एछ हूँ ; क्लिकी सहायता मैं करुं ? उनसे इस प्रकार कहकर श्रीश्विास छन्तर्भवल झाये तौर दीर्घ ने तबाही पद्मावत्युक्तया वसुद्धानायकरण श्रीनिवासागमनम् श्रीनिवास उवाच कल्याणि कार्यमापन्नं महत्कष्टतरं भम् ॥ ५८ ॥ तव भ्राता वरारोहे ! कृषिष्ठजनकस्तव ! राज्यार्थ कलहं कृत्वा मम साहाय्यकाङ्क्षिणौ ।। ५९ ।। (५८) छिन्धि सन्देहमधुना कृस्य साह्य विधीयताम् । वियोजयस्व मां देवि युक्तमालोच्य विस्तरात्' ।। ६० ।। पद्मावतीके कहनेसे वसुदानकी सहायता के लिये श्रीनिवासका जाना थीनिवास बोले-हे कल्याणि ! मुझ परं बहुत कठिन कार्घ आ पड़ा है । तुम्हारौ भाई और कनिष्ठ पिता राज्यके लिये झगड़ा करके. दोनों मेरी सट्टायताकी इच्छा करते हैं। अब मेरे सन्देहो दूर करो डि किसकी सहायता करनी चाहिये; हे देवी । विशद् रुपसे उचित विचारकर मुझको नियुक्त क्षरो । शोध्याघ धर्माधर्मौ मनुष्याणां सर्वदा संस्थितौ हरे । । धर्ममेव प्रशंसन्ति सर्वदा ब्रह्मवादिनः ।। ६१ । । ध एव त्वया कायों धर्माधारो भवानिह । बालकः पितृहीतश्च मातृहीनोऽधनः कृशः ।। ६२ ।। तस्यापि रक्षणं पुण्यं पुराणपुरुषोत्तम । '. स. राजा बहुवित्ताढ्यो राज्याकङ्क्षी पितुर्मम ।। ६३ ।।