पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स एव सर्वधर्मज्ञस्तोण्डमान्नृपसत्तमः । सर्वधर्मस्य वै तत्वमालोचयितुमर्हति' ।। ६४ ।। पद्मावती बोली-हे हरि ! मनुष्योंके धर्म और अधर्म सदा ही निश्मित रहते हैं। ब्रह्मको जाननेवाले सर्वदा धर्मकी ही बड़ाई करते हैं । तुमसे भी धर्म ी किया जाना चाहिये; क्योंकि आपही यहाँपर धर्मके आधार है। वह बालक पितृहीन, मातृीन, बिना धनका और दुर्बल है । हे पुराणपुरुषोत्तम ! उसीकी रक्षा करना पुण्य है। वह राजा बहुत धनी और मेरे पिताका राज्य वाहनेवाला है; वह राजाओं में श्रेष्ठ तोण्डमान सख धर्म का धानचेवाला हैं । यही सब धर्म एवं तत्वको देखते समर्थ है । (६४) पद्मावतीवचः श्रुत्वा स्याल्लुकस्येव साह्यकृत् । तोण्डमानृपतेर्दिव्ये शङ्खचक्रे ददौ हरिः ।। ६५ ।। उच्चैःश्रवं समंचाश्धं समारुह्य खगध्वजः । जगाम युद्धकुशलः स्यालकेनाथ सङ्गतः ।। ६६ ।। खालककी ही सहायता करवेवाली पद्मावतीकै धवनको सुनकर श्रीनिवासरे तौण्डमान राजाको अपना अलौकिक शंख और चक्र दिया । और उसचैः अवा सुमान षोड़ेपर चढ़कर युद्धमें चतुर श्रीनिवास शालसके साय यये । (६) श्रीनिवासतोण्डमान्वसुदानयुद्धप्रकारः चैत्रशुक्लत्रयोदश्यां युद्धं परमदारुणम् । कुरूणां पाण्डवानां च यथा युद्धं तथाऽभवत् ।। ६७ ।। रणस्तम्भे महाघोरे हते पशुगणे ततः । शूराणां रणधीराणां सम्मर्दस्तु बभौ तदा ।। ६८ ।। सिंहनादः शङ्खनादस्तथा दुन्दुभिनिःस्वनः । शखाणासखमुख्यानां गजानां च महास्वनः ।। ६९ ।।