पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हयानी वृषभाणौ च रथानां च परस्परम् । पद्मगृन्नव्यूहकारी तयोर्मध्ये जगत्पतिः ।। ७० ।। रराज भगवान् साक्षा 68 । श्रीनिवास तोंडमान एवं वसुदानका युद्ध चैत्रशुक्ल त्रयोदशीको वह अत्यन्त कठिन युद्ध, जैसा कौरवों और पाण्डवों में हुआ था । उस अत्यन्त घोर युद्धरूप यूस्तम्भ सेनामें पशुओं के मारे जावेपर शूरों और रणधीरोंका मदैन हुआ । सिंह गर्जन, शंखध्वनि, ढुंदुभी, शस्त्रों, मुख्य अस्त्रों, हाथियों, घोड़ों, वृषभों एवं रथोंका गम्भीरं शब्द परस्पद पक्षमें हुआ । पथ और गृध्रुघ्र व्यूह बनाकर इनके मध्य शोभायमान साक्षात् भगवान विष्वक्सेनस्तोण्डैमानं दशभिः सायकैर्तृप ।। ७१ ।। ताडयाभास राजेन्द्रमर्धचन्द्वैरजिह्मगैः । श्रीनिवासस्तोण्डमानं राजपुत्रोऽतिबालकः ।। ७२ ।। शराणां पञ्च साहस्त्र्या श्रीनिवासं च वक्षसि । ताडयामास वेगेन सर्वान्विस्मापयञ्जनान् ।। ७३ ।। तोण्डभानोऽपि राजर्षिर्विष्वक्सेनं च माधवम् । वासुदेवो राजपुत्रं बाणैर्दशभिरेव च ।। ७४ ।। जधान तरसा बालं तदद्भुतमिवाभवत् । थतुर्भिश्चतुरो वाहान् बाणेनैकेन सारथिम् । छत्रमेकंन राजेन्द्र ! रथं पञ्चेषुभिस्तथा ।। ७५ ।।

रथादवप्लुत्य महानुभाव ।

स राजपुत्रस्त्रिदलं च चक्रम् । । चिक्षेप कृष्णे च हयोत्तमे च वक्षःस्थले वासवज्रकल्पम् ॥ ७६ !! (७०)