पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • अगस्त्य ! पश्य ! गोविन्दं पतितं रणमंण्डले ।

अवस्था किमियं प्राप्ता रणे कृष्णेन दृश्यताम् ।। ८० ।। 889 मूछ गतो वा किमयं मनो मे भ्रमते मुने ! । किमल कार्य योगीन्द्र तन्ममाचक्ष्व कुम्भज ।। ८१ ।। पद्मावतीवचः श्रुत्वा पद्मनाभ व संस्मरन् । उवाच वचनं श्रुध्यं राजन् कालोचितं मुनिः ।। ८२ ।। पद्मावी बोली-है अगस्त्य !. रण मंडल गिरे. हुए श्रीनिवासको. देखिए । रणमें श्रीनिवासको या अवस्था हो गई थी देखिए । हे मुनि ! क्या ये मूछित हो गये ? मेरा मन घूम रहा है ! है योगीन्द्र अगस्त्य ! यक्षाँ पर ध्या करना चाहिए सो मुझसे फहिए । हे राजन ! अद्मावतीको बचनको सुनकर श्रीनिवासको स्मरण करते हुए मुनि समथझे. उपयुक्त और प्रशंसाडे योग्य वचन बोले । (८२) 'देशकालावतिक्रम्य यः कर्म कुरुते नरः । न स गच्छेत्कर्मफलं न सुखं . विन्दते नरः ।। ८३ ।। सर्वे स्वकार्ये निपुणाः परकार्ये न कश्चन । लालोकयति को वापि त्वत्पतिं पतितं रणे ।। ८४ ।। क्षत्त्रियाणां शरीराणि रणरङ्गगतानि च । विक्रसत्सङ्गरोत्साहकौतुकान्युत्तरोत्तरम् ।। ८५ ।। जीवन्ति कुसुमायन्ते सजीवानि सतां प्रिये । निजीवानि तु तान्येव वीक्षते नैव कश्चन ।। ८६ ।। । झाजीवमेव शूरेभ्यः कार्य गृह्यत राजभिः । , । : तस्मात्त्वद्वल्लभदशां न कोऽयवानुशोचति ।। ८७ । । 88