पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगस्त्यवचनं श्रुत्वा कृिश्चित्क्रोधसमन्वितः । भत्सयन् पद्मनयनां संग्रामस्थलमागताम् ।। १०४ ।। अयुक्त योषितां धीमन् संग्रामागमनं मुने । अथाहं तोण्डमानस्य शिरः कायाद्धराम्यहम् ॥ १०५ ।। तत्सुतं तं महाभाग श्रीनिवासं महाबलम् । हत्वा राज्यं प्रदास्यामि विष्वक्सेनाय धीमते ।। १०६ ।। वासुदेववचः श्रुत्वा साष्टाङ्ग प्रणिपत्य सा । कृताञ्जलिपुटा भूत्वा देवं वाक्यमभाषत ! १०७ ।। अगस्त्य के वचनको सुन, कुछ क्रोधसे युक्त हो रणभूमेिं बनायी हुई कभक्षनयनीको शिङ्ककते हुए श्रीनिवास बोले-हे श्रीमान ! मुनि ! स्त्रियों का संग्राम में आना ठीक नहीं है। अब में तोण्डमानके शिरको उसके शरीरसे अलग करूंगा और उसके महाबलवान तया महाभाग्यवान पुत्र श्रीनि वासको पारकर बुद्धिमान वसुदानको राज्य दूंगा । श्रीनिवाससे इस बचनको सुनकर, साष्टाङ, प्रणामकर, ाथों की अञ्झलि बनाकर वह श्रीनिवाससे बोली । [१०७); पद्मावतीप्रार्थनया श्रीनिवासकृतोण्डमानवसुदान्सन्धिक्रमः पावत्युवाच स्वामिन्नाथारविन्दाक्ष ! श्रीनिवास ! कृपानिधे ! दयां कुरु दयासिन्धो भक्तानामभयं कुरु ।। १०८ ।। किसनेन जगन्नाथ ! लोकनाशनकारिणा ! उभौ राज्यस्य कतरौ भवतां राजसत्तमौ ।। १०९ ।। विभज्य राज्यं सर्वच कोशं देहि रमापते । स्वस्त्यस्तु सर्वलोकेभ्यः पिछे चापि कनीयसे ।। ११० ।।