पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सान्त्वथित्वा श्रीनिवासं 'विष्वक्सेनं महीपतिम् । विभक्तं कुरु गोविन्द राज्यं कोशं तयोरिति ॥ ११६ ।। अगस्त्यवचनं श्रुत्वा तोण्डमानं नृपात्मजम् । सपाहूयाऽह वचलं सन्धिकारो जनार्दवः ! ११७ ।। किं ते मनोगतं राजन्नित्युक्तो वाक्यमब्रवीत् । पद्मावती बोली-हे मुनीश्वर ! श्रीवेङकटेश्वरको इणसे अप लौटाइये । हे राजेन्द्र! पद्मावतीसे इस प्रकार छढ़े जाने पर लोपामुद्रा के पति मुनि अगस्यजीनें थुष्धप्रिय श्रीनिवाससे कहा कि हे गोविन्द ! श्रीनिवास (तोण्डमान का पुत्र), वसुदाम एवं तोण्डमानको शान्त क३छे उमझा राज्य और कोश बांट दीजिये ! अधिकारपूर्वक कहा कि हे राजन ! तुम्हारे स्न्की इच्छा क्या है? ऐसा क्षहे (११७) तोऽद्धमान् उवाच त्वमेव गतिरस्माकं त्वय्येव मते धनः' ।। ११८ . । तत् श्रुत्वा तं समाहूय स्यालक वाक्यंमब्रवीत् । तोण्डमान बोले-तुम्हीं हणारी गढि हो, तुम्हीं में मेर मन लगता है । यह सुनकर शासकको बुलाकर उससे बोले । “भगिनी तव कल्याणी सन् िस्यालकू वाञ्छति ।। ११९ ।। हृतं तव यद् ब्रूहि सत्यं तत्पृथिवीपते ! । बासुदेववचः श्रुत्वा विष्वक्सेनोऽभ्यभाषत ।। १२० ।। श्रीनिवास बोले-हे शालक ! हे पृथिवीपति ! तुम्हारी कल्याणी भगिनी संधि करना चाहती है, इसलिये तुम्हारे हृदय में जो हो वह सत्य कहो । वासुदेववे इस वक्नको सुनकर बभुदान द्रोखा ! ।