पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 'शासने तव गोविन्द ! स्थितोऽहं सर्वदा हरे । यथैवेच्छा तव हरे तथैव कुरु केशव ! ।। १२१ ।। इति विज्ञापितस्ताभ्यामुभाभ्यां वेङ्कटेश्वरः । सन्धि चकार राजेन्द्र ! श्रीनिवासस्तयोस्तदा ।। १२२ ।। राजपुत्र दोला-हे हरि ! हे गोविन्द ! झाएकी आज्ञा में ही मैं सक्षा रहता है; हे हरि ! ज्ञापकी जैसी इच्छा हो वैसा ही कीजिये । हे राजेन्द्र ! इस प्रकार उन दोनों से कहे जानेपर श्रीनिवास वेङकटेश्वरदे उन दोनों में संधि करवायौ । {१२३] तदा. राज्यं विभज्याथ हस्त्यश्वरथसंयुतम् । धनं कोशं तथा ग्रामान् दुर्गाणि नगराणि च ।। १२३ ।। विविच्य सर्वराज्यं ह वस्त्रमास्तीर्य देवराट् । याचे षोडश भागं राजानं राजनन्दनम् ।। १२४ ।। 'भवद्भिस्तु रणं कृत्वा वृथामरणमिच्छतः । दातव्यो राज्यभागस्तु मम वा दुहितुस्तु वा' ।। १२५ ।। तब थी, थोड़े और रथके साथ राज्म एवं कोश और प्राम, नगर इत्यादिको बांटकर, सब राज्योंका विचार कर, वस्त्र फैलाके श्रीनिवासचे राजा और राजपुत्रसे सोलहवां भाग मांगा और कहाशि आप रण करके व्यर्थ ही मरना चाहनेवालोंको मुझे वा दुहिताकी भी राज्यका भाग देना चाहिये। (१२५) इत्येवं श्रीनिवासेन पृष्टौ राजनृपात्मजौ । ददतुस्तौ महाराज ! ग्रामान् द्वात्रिंशतं हरेः ।। १२६ ।। तोण्डमानं प्रतिष्ठाप्य तोण्डराज्ये तदा हरिः । विष्वक्सेनं प्रतिष्ठाप्य नारायणपुरे नृप ।। १२७ ।। .