पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्गृहे भोजनं कृत्वा स्यालकस्य गृहे तथा । भुक्त्वा स्वयं भोजयित्वा पद्मावत्यनुगो ययौ ।। १२८ ।। अगस्त्यनिलयं राजन् श्रीनिवासः सतां गतिः । मुमुदे रमया सार्ध भगवाञ्छुभदर्शनः ।। १२९ । य इदं पुण्यमाख्यानं श्रृणुयाच्छ्व येच्च यः । श्रीनिवासप्रसादात्स सर्वमङ्गलवान् भवेत् ।। १३० ।। 88 इति भविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये तोण्डमानवसुदान युद्धसन्धिप्रशंसनं नाम द्वादशोऽध्यायः । श्रीनिवाससे इस प्रकार कहे जामेषर वे दोनों राजा के लड़कोंते, हे महाराष! उनको ३२ ग्राम दिये । हे राजन तब तोण्डमानको सोण्ड एवं वसुदानको नारायणपुरके राज्यपर रख, श्रीनिवास उसके और णालकके घर में भोजन करके खौर स्वयं उन दोनों को भोजन-करवा पद्भाधतीके पीछे-पीछे अगस्त्यजी के घर गये और हे राजन ! सन्तों की गति, शुभदशनिवाले श्रीनिवास लक्ष्मीरुप, पद्मावतीके साथ विवाह करने लगे । इस पवित्र आख्यानको जो सुनता और सुनाता हैं व श्रीनिवासकी कृपासे सब मङ्गलसे युक्तहोता है । (१३०) 89