पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स देववचनं श्रुत्वा वासुदेवमभाषत । श्रीनिवास बोले-हे राजन ! झापके आदि का? क्या कारण है तो मुझसे झहिये । वह श्रीनिवासके क्षाक्यको सुनकर उनसे बोले । दर्शदात्तव गोविन्द नाधिकं वर्तते हरे ! ।। ४ ।। त्वां वदन्ति सुराध्यक्ष वेदवेद्य पुरातनम् । मुनयो मनुजश्रेष्ठाः तच्छूत्वाहमिहागतः ।। ५ ।। राधा बोले-हे गोविन्द ! हे हरि! यापके दर्शनसे अधिक और कुछ नहीं है । मुनिजन और श्रेष्ठ भनुष्यगण आएको देवताओंका स्वाभी वेदोंसे ही शेथ औौर पुरातन कहते है । सो सुनकर मैं यहाँ आया हूँ । (५) स्वामिन्नच्युत गोविन्द पुराणपुरुषोत्तम । अप्राकृतशरीरोऽसि लीलायानुषविग्रहः ।। ६ ।। त्वामेव सृष्टिकरणे पालने हरणे हरे । कारणं प्रकृतेयति वदन्ति च मनीषिणः ।। ७ ।। जगदेकार्णवं कृत्वा भवकृित्वमाप्य च । जीवकोटिधनं देव जठरे परिपूरयन् ।। ८ ।। क्रीडते रमया सार्ध रमणीयाङ्गविश्रमः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।। ९ ।। त्वन्मुखाद्विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् । ऊरुभ्यामभवन्वैश्याः पद्भ्यां शूद्रः प्रकीर्तिताः ।। १० ।। प्रभुस्त्वं सर्वलोकानां देवानामपि योगिनाम् । अन्तःसृष्टिकरस्त्वं हि बहिः सृष्टिकरो भवान् ।। ११ ।।