पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

702 छरना होगा ? हे राजन ! उस महात्मा राजाले विा अगे क्या गति होगी ? श्रीनिवाभूके इस वचनको सुनकर तोण्डअइन उसे योले । (२२) प्रारब्धकर्मणः पुंसः कथं सौख्यं भवेद्धये । किमर्थ रोदिषि भृशं हतं बन्धुं स्मरन् हरे ।। २३ !। मा शोकं कुरु गोविन्द राजानं स्वर्गग प्रति । पश्य मां पुण्डरीकाक्ष विष्वक्सेनं च बालकम्' ।। २४ ।। सान्वितस्तेन राज्ञेत्थं श्रीनिवाश्रुः सतां गतिः । प्राह वाणीं जगन्नाथस्तोण्डशान् प्रजापतिम् ।। २५ ।। तोण्डमान बोले-हे सूरि ! प्रारब्ध कर्मवाले पुरुषको किस प्रकार सुख होगा? हे हरि ! मरे हुए बन्छुडो स्मरण कर व्यर्थ क्यों रौते हो ? हे गोविन्द ! स्वर्गमें गये हुए राजाके प्रति सोचमत कीजिये । हे कंभलनयन मुझे और बालक वसुवानको देखिये । उस राजासे इस प्रकार सान्त्वना किये जानेयर सन्तोंकी गति (२५) तोण्डमानं प्रति दिव्यालयकरणाय श्रीनिवाचोदना श्रीनिवास उवाच - कुटुम्बं स्थापितं तेन राज्ञा भ्रात्रा गरीयसा । नास्ति मे भवनं तात ! वासार्थ दुहितुस्तव ।। २६ ।। वियतृपस्य जामाता वर्तते परमन्दिरे । एषाऽकीर्तिर्ममानन्तदुःखदा दुःखनाशन ।। २७ ।। पारतन्त्र्यं महत्कृष्ट भनुष्याणां तु का कथा । तस्मान्मे भवनं कार्य त्वया राजकुलोद्भव ।। २८ ।।