पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ त्वां विना राजशार्दूल कीर्ति स्थापयितुं स्थिरम् । क: समर्थो धरापृष्टे नाके नागालयेऽपि वा ।। २९ ।। वदत्येवं वासुदेवे “तथास्त्वित्यबदनृपः । तोण्डमान द्वारा दिव्यविमाल बनवाने के लिए श्रीनिवासकी प्रेरणा श्रीनिवास बोले-तुम्हारे ज्येष्ठ भाई राजासे मेरा कूटुम्ब स्थापन क्षिधा गया है; हे तात ! मेरे और तुम्ङ्कारे दुद्दिताके रद्दधे के लिये घर नहीं हैं । आकाथरराजो दामाद (जजाता) दूसरे घर में हैं । हे दुःखके नाश युरवेवाले ! ऐसी कीर्ति मुझदो अनन्त दुःख देनेबद्दली है। परतन्त्रता अत्यन्त दुःखत है, उसमें भी मनुष्योंकी तो बात ही क्या ? हे राजकुलमें उत्पन्न !” इलिये तुमको मेरा घर बनवाना चाहिये । हे . श्रेष्ठ राजा ! आपके बिना स्थिर कीर्तिका स्थापन करनेवाला पृथ्वीपर, स्वर्गवा नागलोरुमें भी कौन समर्थ है? श्रीनिवास के ऐसा कछूते समय राजावे कहा-“ ऐसा ही होगा ” । (३०) सुहूर्ते सुलग्ने च सुनक्षत्रे शुभे तिथौ ।। ३० ।। भोगिराजगिरिं राजन्नारुरोह खगध्वजः । सहितः कमलादेव्या राजयुक्तः स देवराट् ।। ३१ ।। निवेशं दर्शयामास वाराहानुमतेन च । । स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनः ।। ३२ ।। अत्रैव कार्य राजेन्द्र ! चैत्यं पूर्वमुखं शुभम् । गोपुरद्वयसंयुक्त प्राकारत्रयमव्ययम् ।। ३३ ।। सप्तद्वारवरोपेतं देहलीतोरणान्वितम् । ध्वजस्तम्भवरोपेतं सर्वलक्षणसंयुतम् ।। ३४ । । ।