पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवत्कथितोण्डान्नृपदन्तः 'कथं पूर्वं मया कूपः कृतस्ते केन जन्मना ।। ४० ।। कोऽहं पूर्वं च का जातिस्तन्ममाचक्ष्व विस्तरात् ' । राज्ञेत्युक्तोऽब्रवीद्राजन् श्रीनिवासः सतां गति ।। ४१ ।। श्रीनिवासका कहा हुआ तोण्डमानका पूर्वजन्म वृत्तान्त था, मेरी जाति क्याथी सो मुझसे विश्वारपूर्वक 90 हिये । हे राजन ! राजाले पुरा वैखानसो नाम ऋषिरत्यन्तशुद्धधीः । भाविकृष्णावतारस्य कथां श्रुत्वा पुरातनीम् ।। ४२ ।। कालनां कर्मणां चैव शरीराणां च न स्थितिः । जतानामिति निश्चित्य तपस्तप्तुं प्रचक्रमे ।। ४३ ।। द्राविडे चोलदेशे तु प्रकृष्टे कुशविस्तृते । कृष्णरूपं प्रपश्यामि निराहारो जितेन्द्रियः ।। ४४ ।। तपसा दुष्करेणेति सुदृढं कृतनिश्चयः । प्रादुर्बभूव भगवान् पुरा गोपाखवेषभाक् । प्रादुर्भूतं हरिं दृष्ट्वा तुष्टाव स मुनिस्तदा !! ४६ ।। (४१)