पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमुक्तोऽथ हरिण१ सम्प्राप्तो वेङ्कटाचक्षुम् ।। ५० ।। सङ्गमस्तु बभूवास्य मुनेः शूद्रेण दत्मनि । ततस्तु तेन सहिती पुत्वा श्रीवेङ्कटाचलम् ।। ५१ !। वल्मीकस्थं हरिं दृष्ट्वा पूजयामास वै मुनिः । पुष्पाण्याहारयामास रङ्गदासो यहायशाः ।। ५२ ।। अकस्माद्वैवयोगेन गन्धर्वः कुण्डलाह्वयः । स्रानार्थमगभच्छीघ्र स्वाभिः स्त्रीभिर्जलाशयम् ।। ५३ !! वसन्ते विजने तत्र स्वाभिपुष्कृ२िणीजले ! जलक्रीडापरास्तत्र दृष्ट्वा ता रङ्गदासकृः ।। ५४ ।। मुदोद्रिक्तभना भूत्वा रेतोऽत्याक्षीद्धरातले । पुन: स्नात्वा शुचिभूत्वा पश्चात्तापेनं निन्दितः ।। ५५ ।। बद्ध भालाकुलं सर्व परित्यज्य पुनस्तदा । पुनराहृत्य पुष्पाणि शीघ्रमादाय पादजः ।। ५६ ।। देवागारं समासाय स्थितवानग्रतो हरेः ! रङ्गदास मुनिर्दूष्ट्वाऽगर्हथद्रजसा शुहुः ।! ५७ !। पूजाकालो ह्यतिक्रान्तश्चक्रपाणेर्महात्मनः । किमर्थ कृतवान् बाल ! विलम्वं शूद्रत्नन्दन्नः ।। ५८ ।। निन्दित्वा मुनिशार्दूले शूद्र पूजाविलोपिनम् । तूष्णीं स्थिते तु विप्रेन्द्रे स्थिते तूष्णीं च पादजें ।। ५९ ।। शङ्खचक्रधरः शूद्रभुवाच परया गिरा ।