पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ 12 ६

आनन्दको देनेवाला होने के कारण, इसको आनन्दध:म कहते हैं ! ८ अरिशङ्कविहीनोऽसौं कॉटंथस्तकरोत्तमः ।। ८२ ।। दर्शयन् पाणिनैकेन दक्षिणेन वृषाकपिः । पदपदं सुराराध्यं गतिं च परभां नृणाम् ।। ८३ ।। विराजते वेङ्कटेशः सम्प्रत्यपि रमात: । इति ते कथितं राजन् माहात्म्यं बेङ्कटेशितुः । पवित्रं परमं पुण्यं मङ्गलानां च मङ्गलम् ।। ८५ ।। हुए (८०) इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाला:हात्म्ये श्रीभगवत्कृत तोण्डमान्नृपतिमिति नवीमन्दिरप्रवेशादिवर्णन छैष्ठ कभलासन पर लक्ष्मी को स्थिर करके, विशाल वाली पद्मावती को अपने हृदय से लगाकर, चक्र और शंसे हीन हो अपनी कभर पर हाथ रखे हुए, के सेवकों के लिए यह संसार कः समुद्र कमर पर्यत है। ऐडा दिखलाते श्रीवेङकटेश रमापति सम्पत्तियों सहित विराटते हैं; हे राजन्! इस प्रकार श्रीवेङकटेण का माहात्म्य मैंने तुमसे कहा । यह एवित्र, परम्पुण्य और मंगलकर भी मंगला है ।