पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवास उवाच 'श्रूयतौ वचनं तात ! भुजमुद्धृत्य चोच्यते ।। ४ ।। उत्सवं कुरु मे पुण्थं ब्रह्माँल्लोकपितामह । ध्वजारोहणमारभ्य रथान्तं च सवाहवम् ।। ५ ।। तैवेद्य बहुचित्रं च ब्राह्मणैर्वेदपारगैः । कर्तव्यं भस् कल्याणं द्धिकाले. भयभक्तितः ।। ६ ।। तदेतद्वचलं श्रुत्वा पितुः स च पितामहः । तोण्डमासं समाहूय वचनं व्याहरत्तदा ।। ७ ।। श्रीनिवास वोले-हे तात ! येरे वचन को सुनो, मैं भुजा हो उठाकर कहता हूँ । हे लोक पितामह ब्रह्मा ! ध्वजारोहन से लेश्वर रथ की सकारीतक मेरा उत्सव करी । वेद के जानलेवा ब्राह्यणों से अदेक प्रकार के काल्याणकारी नैवेद्य तीन समय क्षय और भक्ति से करना चाहिये । उश अपने पिता के इस वचव को सुनकर दह्मा तोण्डमान को बुलाकर उनसे बोले । (७) ब्रह्मोवाच वाहनानि विचिद्वाणि कुरु शीघ्र रमापतेः । रथो दारुमयस्तात बहुचित्रविचित्रितः ।। ८ ।। अतन्द्रेण महीपाल कर्तव्यो विश्वकर्मणा । छत्राणि चामरे पुण्ये व्यजतं राजसत्तस ! ।। ९ ।। इत्युक्त्वा विश्वकर्माणमाहूय नृपतेर्वशम् । विधाता विदधे सोऽपि यथा राजानुशासतम् ।। १० ।। वाहनानि रथच्छचामरव्यजनानि च । कृतवान् क्षणमात्रेण प्रीतये मधुघातिवः ।॥ ११ ॥