पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

715 ह्या बोले-है तात ! लक्ष्मीपति के लिये एाना प्रकार के काट्टन और बहुत थिढों से सजा हुआ लकड़ी का रथ शीघ्र वन्वांश्ये । हे श्रेष्ठ राजा ! हैं मद्दिपाल ! छत्र, पामर और पंखा विश्वकर्मा से शीघ्र बनवाना होगा । ऐसा कशर शहमादै विश्वकर्मा को बुलाकर उसे राजा का वशवतीं बनाथा । उसने भी वैसी राजाको धाशा थी वैसा हुँी याह्न, रथ, छत्र, पंखा, अमर इत्यादि श्रीनिवास की प्रसन्नता के लिए क्षणमाद्ध में बना दिया । महोत्सवार्थ वेङ्कटाद् िप्रति नानादेशीयनृपागमनम् उवाच वचनं देवो राजानं सपितामहम् । ‘सर्वदेशजवाकीर्णमुत्सवं चोत्तमं विदुः ।। १२ ।। अनयस्व नृपान् सर्वान्नानादेशगलानिति । अङ्गवङ्ककलिङ्गाद्याः पौगण्डाः काशिकास्ततः । काम्भोजाः केरखट्टीपा विराटकुरुजाङ्गलाः ।। १४ ।। आगतास्ते महीपालाः सकुटुम्बाः सवाहृतः ।। १५ ।। केचिद्यानगताः केचिद्भजस्थाः केचिदश्वगाः । केचिच्च शिबिकारूढाः केचित्पद्भ्यां संमाययुः ।। १६ ।। छत्रैः सचामरैर्दिव्यैर्मयूरशुकच्छिकैः । आराधनं प्रकुर्वाणा विप्राणां चैव भोजनैः ।। १७ ।। ब्रह्मक्षयिविट्छूद्राः ये चान्ये नवजातिजाः । ।