पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महोत्सव के लिये लाना देशके राजाओंका श्रीवेङ्कटाचल पर आना ब्रह्माके साथ राधासे श्रीनिवासवै हा-सव देथोंके मनुष्यसे भरा हुआ। उत्सवही उत्तम कहा जाता है। अवेक देशक राजाओंको ले जाओ । इस rारकी आज्ञा श्रीनिवाससे एाकर राजाने नौकरोंको भेजा । । तब अंग, वंग, कलिंग, पौगं४, काशिका, काबोब, धेरल द्वीप, विराट, कुरु जांगल, बर्बर, पांड्य, चैद्य, मत्स्य, सिन्धु इत्यादि देशोंके राजा कुठुम्द और वानों के साथ शाये । कोई सवारीपर, कोई हाथीपर, फोई घोड़ेपर, कोई शिदिका (ठोली) पर, तो कोई पौराहीसे आये । छुत्र भयूर, एवं शुछके पुच्छीसे ब३ ए अलौकिक चामरसे सेवा एवं भोजनके द्वारा ब्राह्मणोंकी आराधना, करते हुए ब्राह्मण, क्षत्रिय, वैश्य, एवं अन्य भी छोटी जातियों चाप्डाल और अश्नोंको छोड़कर आ गयों (१८) समागमे मार्गमध्ये अङ्कीर्णजचमण्डले । अश्नन्तः केचिदायान्ति केचिदन्नविवर्जिताः ।। १९ !! केचित्क्षीरप्रपानाञ्च केचिद्धारणपारणैः । सर्वेऽभवन् हरेर्भक्तः श्रीनिवासस्य भूधिप ।। २० । धनानि वस्त्राणि च भूषणानि कायान्त्सजीवानि सुखानि सर्वे । श्रीवेङ्कटेशस्य पदार्पितानि चक्षुर्जना भागवतः कलौ युगे ।। २१ ।। तत्राऽहूय मुनीन्सर्वान् महीपालान्यथाक्रमम् । कन्यामासं गते भानौ द्वितीयायां जगत्पतेः ।। २२ ।। ध्वजारोहणमाधाय साङ्कुरार्पणमेव च । वैखानसभुनिश्रेष्ठः पूजा मन्त्रैः प्रकल्पिता ।। २३ ।।