पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वल्मीकादिभवो मृत्तां पवित्रां तगराद्वहिः । खानितौ विधिवन्मन्त्रैर्हस्तिमस्तकरोपिताम् ।। ४२ ।। सर्वमङ्गलवाचैश्च सह सर्वपरिच्छदैः । ससंभ्रमं समानीय प्रादक्षिण्येन वीथिषु ।। ४३ ।। अङ्कुरार्पणमातेनुः सहर्षपुलकाङ्कुराः । ब्रह्मा के किये हुए श्रीनिवास के महोत्सवकी तैयारीका वर्णन श्रीनिवास के उस महोत्सव में ध्वजारोहणके साथ यात्रा और उत्तदको ब्रह्ममाने करवाया । ध्वजारोछूण के दिनसे पछ्ले दिन सायंकालको शेषनाग, गरु, ब्रह्मा इत्यादि देवता, तसुदान इत्यादि और सब महर्षियों वै नगर से विधिपूर्वक मन्त्रों से खोपी हुई वल्मीक इत्यादि की पविल मट्टी हाथीझे मस्तकपर रखकर सब मङ्गसके बाजाओं एवं सब परिक्रूरो के स्राव गलियोंमें प्रदक्षिणा करके शीघ्र खाकर, हर्षित और पुलकित हो, अङ्कुशापंण किया : ४४ ततोऽपरेद्युरुषसि ध्वजारोहमहोत्सवम् ।। ४४ ।। आरभ्यावभृथान्तं च पुष्पयागान्तमेव च । उत्सवं श्रीनिवासस्य चकार विधिवद्विधिः ।। ४५ ।। उसके दूसरे दिन प्रभासमें ध्वजारोहण महोत्सव हुधा । क्षारम्भसे लेकर अबभूत तथा पुष्पयागके अन्ततक श्रीविशासके उसवको विधिपूर्वक ब्रह्मावे क्षिा तस्मिन् महोत्सवे विष्णोध्र्वजारोहणवासरे । प्रथमे प्रथमं यानं मनुष्यान्दोलिकाऽभवत् ।। ४६ ।। द्वितीयं च तथा रावावभवच्छेषवाहनम् । शेषे शयनशीखस्य शेषाचलवासिनः ।। ४७ ।।