पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

723 सुन्दरं मङ्गलगिरिं समारुह्य सतां गतिः । चैत्यं प्रदक्षिणीकृत्य सह सर्वैर्महाजनैः ।। ६२ ।। जषद्भिर्वेदिकान्मन्त्रान् सहितश्च द्विजोत्तमैः । चकारावभृथस्रानं भगवानादिपूरुषः ।। ६३ ।। स्वामिपुष्वःरिणीतीथे सर्वलोकैकपावने । अवता दिने तस्मिन्नक्षत्रे श्रवणे प्रगे ।। ६४ ।। इस प्रकार हरिद्राकि मंगल चूर्ण से अभियं 5 ध्येि हुए आदि पुरुष सन्तोकी इति भगवान ने सब महाजनों छे उाथ सुन्दर मलयाचल पर चढ़कर, चैत्यकी प्रदक्षिण करके, वेदिक भन्त्रों को जरते हुए ब्राह्मणों के साथ स लोक में पवित्र स्वामि पुस्करणो ी में वडार के दिन श्रवण नक्षत्र में स्नान् छिया । (६४) तृतीयं गलगिरिर्यानं रात्रावभूत्ततः । ध्वजावरोहणाभिख्य: उत्सवोऽभूत्तदा हरेः ।। ६५ ।। ततोऽपरेद्युरभवत्पुष्पयागमहोत्सवः । देशान्तरादागतानां सपर्यासीत्ततो नृणाम् ।। ६६ ।। राक्षि में तीनरी सञ्चारी मंगल गिरि हुझा ! तत्र भगवान का वजारोहण नामक उत्सव हुआ । तद्द दूसरे दिन पुष्पथा ' महोत्सव हुआ । तव देशान्तरों से आये हुए मनुष्यों की सपय्य (पूजा) हुई। (६)

  • इस पुष्याय महोत्सव को श्री वेङ्कटाचल में “ फूलंगी ?” उत्सव

कहते हैं । देवा जग्मुः स्वकं धाम राजानो राजसत्तम ! । जग्मुः स्वनगरं दिव्यं दृष्ट्वा देवभहोत्सवम् ।। ६७ ।। ब्रह्मा जगाम स्वं लोक नत्वा वेङ्कटवल्लभम् । समाप्य चोत्सवं सर्वं स राजा तोण्डमान्नृपः ।। ६८ ।।