पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

724 वासुदेवं नमस्कृत्य चाऽज्ञामादाय मौलिना । स्वपुरं प्राप्य धर्मात्मा कृत्वाऽच वेङ्कटेशितुः ।। ६९ ।। संस्थाप्य पूजयामास स्वपुरे निजमन्दिरे । राज्यं चकार धमत्मिा सत्येन पथिवीपतिः ।। ७० ।। गोब्राह्मणहितार्थाय चातिथीनां हिताय च । सद्धर्मनिरतः शान्तो जितमन्युजितेन्द्रियः ।। ७१ ।। नित्यमाराधयन् कृष्णं विलमार्गेण चागतः। हे राजसत्तम ! भगवानके महोत्सवको देखकर देवतागण अपने-अपने धामको गये । रजा लोग अपने-अपने उत्तम नगरको गये । श्रीवेङ्कटेश को प्रणाम कर शिरपर आज्ञा लेकर, अपने नगरमें पहुँचकर, श्रीवेङ्कटेशकी पूजाकर उनकी स्थापना अपने नगरक्षे अपने मंदिर में वार, गी, प्राह्मणों और अतिथियोंको द्दितके लिये सन्दर्भ में लगा हुआ, क्रोध एवं इन्द्रियोंको जीता हुआ, कृष्णकी नित्य आराधना करता हुआ तथा बिलमासे अपने स्थानसे वेङ्कटेशजी पर्जन्त आता जाता सत्यसे राज करने लगा । () ७१ गङ्गास्नानगन्तृकूर्माख्यद्वजवृत्तान्त इत्थं कुर्वति राजेन्द्र राजराजकुलोद्भवे ।। ७२ ।। कार्तिके मासि सम्प्राप्ते दैवयोगेन भूपते । समाययौ द्विजश्रेष्ठः कूम वासिष्ठगोत्रजः ।। ७३ ।। पितुरस्थि समागृह्य गङ्गास्नानसमुत्सुकः । अकस्माद्राजनगरं विप्रक्षत्रियसङ्कुलम् ।। ७४। । समन्तत: सभाकण्र्य तोण्डमान् कीर्तिसम्भ्रमम् । राधवाख्यसुतेनैव महालक्ष्म्याख्यभार्यया ।। ७५ ।।