पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्येवमुक्तो विप्रेण कूर्मसंज्ञेन तोण्डमान् । दाढ 'मित्युक्तवान् राजहंस्तस्य दत्त्वा धनं बहु ।। ८७ ।। तत्र संस्थाप्य तौ विप्रो बाष्पसन्दिग्धक्षोचनः । अब्रवीत्स सुतां पत्नीं बाष्पपर्याकुलेक्षणाम् ।। ८ ।। 'गच्छाम्यहं वरारोहे ! गङ्गां भागीरथीं प्रिये । मा रोदीस्त्वं वररोहे ! पश्य पुत्रं भयाकुलम् ।। ८९ ।। नाभश् ब्राह्मण के इस प्रकार कहने पर लोण्डलान ने “ अच्छा " कहा ; और हे राजन ! उसको बहुत धन दिया । असुओं से भरे हुए नेत्रवाले उस ब्राह्मणने उन दोनोंको वहाँपर रख र पुत्र ऽौर झांसुओं से रे हुए देन्नवाली तथा घबड़ाई हई उस पतिव्रतः पत्नी से वहा-हे सुन्दरी ! हे थिा ! भागीरथी गंगाओंको मैं जाता हूँ । हे सुन्दरी ! मत रोओ ; डरे हुए पूछको देखो ! (८९) इत्येवमुक्ता सा विप्रपत्नी भर्तारमब्रवीत् । निजनाथस्य वदनं पश्यन्तो दुःखभागिनी ।। ९० ।। 'शीघ्रमागच्छ भो स्वामिन् ! कृत्वा गङ्गावगाहनम् । पुत्रोऽपि ते महाप्राज्ञस्त्वामेवमनुमन्यते ।। ९१ ।। इत्थं वदन्तीं स्वां भार्या पश्यन्नाङ्ग्यि चात्मजम् । जगाम विप्रो राजेन्द्र ! पश्यन्वै पृष्ठतः पुनः ।। ९२ ।। सा जग:म गुहं राज्ञः पश्यन्ती तिात्मनः । परिमृज्याक्षिज तोयं सान्त्वथित्वा सुतं तथा ।। ९३ ।। राजपत्नीं सभासाद्य पुत्रेण सहसा स्थिता । इस तरह कही गयी वह दुख ओगतेवाली ब्राह्मणी तो अपने स्वामीके मुखो देती हुई अपने पतिसे बीी ! है स्वामी ! गंगास्नान करके शीघ्र आ जाना ; हे महाप्रश ! आपका पुत्र भी आपको विदाई देता है। हे राजेन्द्र !