पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततो राज्ये सभासक्तो राजा कार्यवशं गतः ।! १०० ।। 729 राज्यभारेण राजेन्द्र व्यस्मरद् ब्राह्मणप्रियाम् । द्विवत्सरान्ते विप्रेन्द्रः कृत्वा गङ्गावगाहसम् ।। १०१ ।। गयां गत्वा गयाश्राद्धं कृत्वा निजपितुस्तथा । गङ्गाया विवधं चोढ्वा स्कन्धदेशे द्विजोत्तमः ।। १०२ ।। तोण्डमानपुरं प्राप्य प्रविवेश नृपालयम् । राजानमब्रवीद्राजन्नाशीभिरभिनन्द्य च ।। १०३ ।। 'दीघ्रयुर्भव राजेन्द्र ! पुत्रवान् ज्ञानवान् भव । त्वत्प्रसाईन राजेन्द्र ! कृतं गङ्गावगाहनथ् ।। १०४ ।। गङ्गावगाहनं राजन् ! कुरुष्वैतज्जलैः शुभैः' ! हे राजेन्द्र ! राज्यकार्यमें लगा हुआ राज्ञा झार्यमारसे ब्राह्मणकी स्वीको भूल गया । बह्न झाह्मण गङा स्नान कर गयाजी पहुँचा । वहाँ अपने पिताका गया- श्रादू कर अपने कंधों पर गङ्गाके विभल बलको लेकर दो वर्षके दाद तोण्डमानके नगर श्राकः राञ्ज-भङ्लमें प्रवेश किया ; क्षौर हे राजरु ! आशीवदिींसे अभिनन्दलकर वह राजासे बोला । हे राजेन्द्र ! साप दीर्धागु हों । पुतचान और ज्ञानवान हों ! हे राजेन्द्र ! आपकी ही पाठे मैंने गङ्गास्नान किया है । हे राजन ! इस शुभ जलले आप भी गङ्गास्नान कीजिये ! (१०४) 93 एवमुक्तः स राजर्षिर्विस्मृतो ब्राह्मणीं स्मरन् ।। १०५ ।। स्तब्धो बभूव वाकस्माद्दण्डाहत इवोरगः । पद्मव्यूहे षड़थिकैद्रोणकर्णपुरोगमैः ।। १०६ ।। निरुद्धानो सैन्धवेव बालभर्जुनन्दनम् । निहतं पश्यतौ राजन् पाण्डवानां महात्मनाम् ।। १०७ ।।